A 165-11 Pañcatattvaśuddhivivaraṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 165/11
Title: Pañcatattvaśuddhivivaraṇa
Dimensions: 30.5 x 12 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5152
Remarks:


Reel No. A 165-11 Inventory No. 52071

Title Pañcatattvaśuddhivivaraṇa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete, a few letters faded out on the right hand side of the exp.5

Size 30.5 x 12.0 cm

Folios 6

Lines per Folio 12

Foliation figures in lower right-hand corner of the verso

Place of Deposit NAK

Accession No. 5/5152

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇapataye namaḥ ||

śrīkālikāyai namaḥ ||

atha pañcattatvānāṃ śodhanavidhiḥ ||

tatrādau śaktiśodhanaṃ ||

sukulāṃ suśīlāṃ navayauvanagarvvitāṃ gurūdevatānuraktāṃ vidagdhāṃ vīkṣitalolalocanāṃ (2) ghṛṇālajjāvivarjjitāṃ sarvvaśṛṅgāraveṣāḍhyāṃ susnātāṃ śaktim ānīya muktakeśāṃ digamvarāṃ vāmor ūpari saṃsthāpya nyāsajālaṃ samācaret | (fol. 1r1–2)

End

tṛpyantu mātaraḥ sarvvāḥ samudrāḥ sagaṇā pi yāḥ |

yo(8)ginyaḥ kṣetrapālaś ca mamadehe vyavasthitāḥ ||

śivādyaṃ valiparyyantaṃ brahmādistambhasaṃyutaṃ |

kālajñādiśivān tañ ca jagad yajñena tṛpyatu ||

paṭhitvārccanaśrīpātraṃ grāhyam atra tataḥ priye(9) |

tato dadyāt suśiṣyāya prasādaṃ kulanāyike |

svābhiṣṭaveṣṭāvaraṇaṃ prauḍhāntaṃ parikīrtitaṃ |

prauḍhān tāllāsake devi muditaṃ yogamaṇḍalaṃ || ❁ || (!) (fol. 6v7–9)

Colophon

|| iti pañcatatvaśuddhivivaraṇaṃ samāptaṃ || (fol. 6v9)

Microfilm Details

Reel No. A 0165/11

Date of Filming 15-10-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of 6v–6r–5v–4r–4v in descending order

Catalogued by MS

Date 07-03-2007

Bibliography