A 165-11 Pañcatattvaśuddhivivaraṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 165/11
Title: Pañcatattvaśuddhivivaraṇa
Dimensions: 30.5 x 12 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5152
Remarks:
Reel No. A 165-11 Inventory No. 52071
Title Pañcatattvaśuddhivivaraṇa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete, a few letters faded out on the right hand side of the exp.5
Size 30.5 x 12.0 cm
Folios 6
Lines per Folio 12
Foliation figures in lower right-hand corner of the verso
Place of Deposit NAK
Accession No. 5/5152
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇapataye namaḥ ||
śrīkālikāyai namaḥ ||
atha pañcattatvānāṃ śodhanavidhiḥ ||
tatrādau śaktiśodhanaṃ ||
sukulāṃ suśīlāṃ navayauvanagarvvitāṃ gurūdevatānuraktāṃ vidagdhāṃ vīkṣitalolalocanāṃ (2) ghṛṇālajjāvivarjjitāṃ sarvvaśṛṅgāraveṣāḍhyāṃ susnātāṃ śaktim ānīya muktakeśāṃ digamvarāṃ vāmor ūpari saṃsthāpya nyāsajālaṃ samācaret | (fol. 1r1–2)
End
tṛpyantu mātaraḥ sarvvāḥ samudrāḥ sagaṇā pi yāḥ |
yo(8)ginyaḥ kṣetrapālaś ca mamadehe vyavasthitāḥ ||
śivādyaṃ valiparyyantaṃ brahmādistambhasaṃyutaṃ |
kālajñādiśivān tañ ca jagad yajñena tṛpyatu ||
paṭhitvārccanaśrīpātraṃ grāhyam atra tataḥ priye(9) |
tato dadyāt suśiṣyāya prasādaṃ kulanāyike |
svābhiṣṭaveṣṭāvaraṇaṃ prauḍhāntaṃ parikīrtitaṃ |
prauḍhān tāllāsake devi muditaṃ yogamaṇḍalaṃ || ❁ || (!) (fol. 6v7–9)
Colophon
|| iti pañcatatvaśuddhivivaraṇaṃ samāptaṃ || (fol. 6v9)
Microfilm Details
Reel No. A 0165/11
Date of Filming 15-10-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of 6v–6r–5v–4r–4v in descending order
Catalogued by MS
Date 07-03-2007
Bibliography